Search
Close this search box.

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16:- महामनामदनमोहनमालवीयः

Facebook
Twitter
Telegram
WhatsApp

Chapter16- महामनामदनमोहनमालवीयः

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 :- महामनामदनमोहनमालवीयः  (महामना मदनमोहन मालवीय)

महामनामदनमोहनमालवीयः शब्दार्थाः

शब्द अर्थ
प्रमुखम् मुख्य /प्रमुख
अग्रणीः प्रमुख/अगुआ
वाक्कीलः वकील

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16:- महामनामदनमोहनमालवीयः

महामनामदनमोहनमालवीयः अभ्यासः

👉 प्रश्न १:- संस्कृत में उत्तर दीजिए।
(क) मदनमोहन मालवीयस्य जन्म कुत्र अभवत् ?
उत्तर:- मदनमोहन मालवीयस्य जन्म प्रयाग नगरे अभवत्।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16:- महामनामदनमोहनमालवीयः

(ख) तस्य पितुः किं नाम आसीत्।
उत्तर:- तस्य पितुः नाम ब्रजनाथ मालवीयः आसीत्।

(ग) सः कं व्यवसायम् अकरोत्?
उत्तर:- सः प्रथमं शिक्षकः पश्चात वाक्कीलो अभवत। .

👉 प्रश्न २:- रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) भारतीयेषु महापुरुषेषु तस्य प्रमुखं स्थानम् अस्ति।
(ख) तस्य जन्म प्रयाग नगरे अभवत्।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16:- महामनामदनमोहनमालवीयः

Facebook
Twitter
Telegram
WhatsApp
Ajay Sir

Ajay Sir

नमस्कार 🙏🏻🙏🏻 मेरा नाम अजय है और मै एक अध्यापक हूँ !! मै हमेशा बच्चो के उज्जवल भविष्य की कामना करता हूँ ! इस वेबसाइट के माध्यम से मै आपको आने वाले सभी सरकारी नौकरियों से अवगत कराने के प्रयास रहेगा !! इसके अलावा अन्य जानकारी मिलती रहेगीं !!