Search
Close this search box.

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8:- मार्ग – संभाषणमा

Facebook
Twitter
Telegram
WhatsApp

Chapter 8- मार्ग – संभाषणमा

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8:- मार्ग – संभाषणमा (मार्ग /रास्ते में बातचीत)

मार्ग-सम्भाषणम्  शब्दार्थाः 

शब्द अर्थ
पदाति मागे पैदल रास्ते पर।
आघातयत्धक्का दे दिया/ठोकर मार दी
आगच्छत् आ गया
वारितः मना किए जाने पर
चतुष्पथे चौराहे पर
कतः कहाँ
भग्नः टूट गया
अग्रजः बड़ा भाई

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8:- मार्ग – संभाषणमा

मार्ग-सम्भाषणम्  अभ्यासः 

मौखिक
👉 प्रश्न १:- अधोलिखित प्रश्नों के उत्तर दीजिए
(क) फहीमस्य अग्रजः कुत्र अपतत ?
उत्तर:- फहीमस्य अग्रजः चतुष्पथे अपतत्।

(ख) फहीमः कुत्र गच्छन् आसीत् ?
उत्तर:- फहीमः चिकित्सालयं गच्छन् आसीत्।

(ग) तीव्रयानं दृष्ट्वा रमेशः किम् अकरोत् ?
उत्तर:- तीव्रयानं दृष्ट्वा रमेशः अवदत्-मित्रं! तिष्ठ-तिष्ठ, एकं तीव्रयानं इतः आगच्छति। आवां पदाति मार्गे तिष्ठावः।

(घ) अन्यः चालकः किम् अकरोत ?
उत्तर:- अन्यः चालकः संकेतं न अपालयत्सः वारितः अपि अग्रे आगच्छत् अग्रजं च आघातयत्।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8:- मार्ग – संभाषणमा

👉 प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
(क) इयं दुर्घटना कुत्र अभवत्?
(ख) सः यातायात संकेतं न अपालयत्।
(ग) अहम् अपि त्वया सह चलामि।
(घ) यानम् इतः आगच्छति।

नोट – विद्यार्थी अध्यापक की. सहायता से यातायात के सामान्य नियमों से अवगत हों।

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 8:- मार्ग – संभाषणमा

Facebook
Twitter
Telegram
WhatsApp
Ajay Sir

Ajay Sir

नमस्कार 🙏🏻🙏🏻 मेरा नाम अजय है और मै एक अध्यापक हूँ !! मै हमेशा बच्चो के उज्जवल भविष्य की कामना करता हूँ ! इस वेबसाइट के माध्यम से मै आपको आने वाले सभी सरकारी नौकरियों से अवगत कराने के प्रयास रहेगा !! इसके अलावा अन्य जानकारी मिलती रहेगीं !!